B 273-21 Svasthānīvratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 273/21
Title: Svasthānīvratakathā
Dimensions: 31 x 16.5 cm x 115 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1065
Remarks:
Reel No. B 273-21 Inventory No. 74128
Title Svasthānīvratakathā
Remarks assigned to the Skandhapurāṇa- Kedārakhaṇḍa
Subject Kathā
Language Nepali, Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x16.5 cm
Folios 115
Lines per Folio 11
Foliation figures in the upper left and lower right-hand margin of the verso beneath the Title: Svaºº Nīºº and Rāma
Scribe Viṣṇuvinoda
Date of Copying SAM 1904
Place of Deposit NAK
Accession No. 4/1065
Manuscript Features
'MS dated' śrīsamvat || 1904 || sāla mītī vaisāṣa śudī || 15 || roja || 6 || śubham
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīsarasvatyai namaḥ ||
||
śrīsvasthāni parameśvaryai namaḥ || ||
yaṃ brahmāvaruṇendrarudramarutas tanvaṃti (!) divyais tavair
vedai (!) sāṃgapadakramopaniṣadhair (!) gāyanti yaṃ sāmagāḥ ||
dhyānāvasthita tad gatena manasā paśyaṃti yaṃ yogino
yasyāṃtaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ || 1 ||
śrīmaccaṃdanacarcitojvalavapu (!) śulkāṃvarāmallikā
mālālaṃkṛtakuṃḍalāṃ pravilasat muktāvaliśobhitāṃ || (!)
sarve jñānavidhānapustakadharā rudrākṣamālādharā
vāgdevī vadanāṃvuje vasatu me trailokyamātā ciraṃ || 2 || (fol. 1v1–6)
End
pheri yo brahmāṇḍa saṃsāramā, tridoṣa ādi nānā roga cha , rogako bhaya pani havaina, pheri bhūtapreta pīsāca rākṣasa ḍakinīko bhaya havaina, akālamṛtyu havaina cora satru agni vanajaṃtuko bhaya havaina, brahmahatyādī saṃpūrṇa pāpanāsa bhai yasalokamā sukhasaṃpatī pāi paralokamā kailāsavāsa holā bhanī kumārale agastyamunilāi kahyā || || (fol. 114v1–5)
Colophon
iti śrīskaṃdapurāṇe kedārakhaṃḍe māghamāhātmye kumāra agastyasaṃvāde liṃgapurāṇādi nānāśāstrasaṃgrahe śrīsvasthānīprameśvaryā kathā dvāvīṃśodhyāyaḥ (!) || 22 || ||
upanayatu maṃgalaṃ va (!)
sakala jaganmaṃgalālaya (!) śṛīmān ||
dīnakarakīraṇa nibodhīta
navanalinadala nībhekṣaṇa kṣṇaḥ || 1 || (!)
kāle varṣatu parjanyaḥ pṛṭhvi śasyasālīṇī || (!)
dyesoyaṃ (!) kṣobharahītaṃ (!) brāhmaṇā santu nīrbhayā || 2 || (!)
kāyena vācā manasyaṃdriyair (!) vā
budhyātmanā vā niśritasvabhāvā (!) ||
karoti yad ya (!) sakalaṃ parasmai
nārāyaṇāyetī (!) samarpayāmī (!) || 3 || (fol. 115r1–5)
śrīsamvat || 1904 || sāla mītī vaisāṣa śudī || 15 || roja || 6 || śubham || bhūyāt || idaṃ pustakaṃ || vīṣnuvīnodo liṣete (!) || (115r5–6)
Microfilm Details
Reel No. B 273/21
Date of Filming 07-05-1972
Exposures 116
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 14-07-2003
Bibliography