B 273-21 Svasthānīvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 273/21
Title: Svasthānīvratakathā
Dimensions: 31 x 16.5 cm x 115 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1065
Remarks:


Reel No. B 273-21 Inventory No. 74128

Title Svasthānīvratakathā

Remarks assigned to the Skandhapurāṇa- Kedārakhaṇḍa

Subject Kathā

Language Nepali, Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x16.5 cm

Folios 115

Lines per Folio 11

Foliation figures in the upper left and lower right-hand margin of the verso beneath the Title: Svaºº Nīºº and Rāma

Scribe Viṣṇuvinoda

Date of Copying SAM 1904

Place of Deposit NAK

Accession No. 4/1065

Manuscript Features

'MS dated' śrīsamvat || 1904 || sāla mītī vaisāṣa śudī || 15 || roja || 6 || śubham

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||

||

śrīsvasthāni parameśvaryai namaḥ || ||

yaṃ brahmāvaruṇendrarudramarutas tanvaṃti (!) divyais tavair

vedai (!) sāṃgapadakramopaniṣadhair (!) gāyanti yaṃ sāmagāḥ ||

dhyānāvasthita tad gatena manasā paśyaṃti yaṃ yogino

yasyāṃtaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ || 1 ||

śrīmaccaṃdanacarcitojvalavapu (!) śulkāṃvarāmallikā

mālālaṃkṛtakuṃḍalāṃ pravilasat muktāvaliśobhitāṃ || (!)

sarve jñānavidhānapustakadharā rudrākṣamālādharā

vāgdevī vadanāṃvuje vasatu me trailokyamātā ciraṃ || 2 || (fol. 1v1–6)

End

pheri yo brahmāṇḍa saṃsāramā, tridoṣa ādi nānā roga cha , rogako bhaya pani havaina, pheri bhūtapreta pīsāca rākṣasa ḍakinīko bhaya havaina, akālamṛtyu havaina cora satru agni vanajaṃtuko bhaya havaina, brahmahatyādī saṃpūrṇa pāpanāsa bhai yasalokamā sukhasaṃpatī pāi paralokamā kailāsavāsa holā bhanī kumārale agastyamunilāi kahyā || || (fol. 114v1–5)

Colophon

iti śrīskaṃdapurāṇe kedārakhaṃḍe māghamāhātmye kumāra agastyasaṃvāde liṃgapurāṇādi nānāśāstrasaṃgrahe śrīsvasthānīprameśvaryā kathā dvāvīṃśodhyāyaḥ (!) || 22 || || 

upanayatu maṃgalaṃ va (!)

sakala jaganmaṃgalālaya (!) śṛīmān ||

dīnakarakīraṇa nibodhīta

navanalinadala nībhekṣaṇa kṣṇaḥ || 1 || (!)

kāle varṣatu parjanyaḥ pṛṭhvi śasyasālīṇī || (!)

dyesoyaṃ (!) kṣobharahītaṃ (!) brāhmaṇā santu nīrbhayā || 2 || (!)

kāyena vācā manasyaṃdriyair (!) vā

budhyātmanā vā niśritasvabhāvā (!) ||

karoti yad ya (!) sakalaṃ parasmai

nārāyaṇāyetī (!) samarpayāmī (!) || 3 || (fol. 115r1–5)

śrīsamvat || 1904 || sāla mītī vaisāṣa śudī || 15 || roja || 6 || śubham || bhūyāt || idaṃ pustakaṃ || vīṣnuvīnodo liṣete (!) || (115r5–6)

Microfilm Details

Reel No. B 273/21

Date of Filming 07-05-1972

Exposures 116

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 14-07-2003

Bibliography